वांछित मन्त्र चुनें

स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते । जुह्वा॑नासो य॒तस्रु॑चः ॥

अंग्रेज़ी लिप्यंतरण

sabādho yaṁ janā ime gniṁ havyebhir īḻate | juhvānāso yatasrucaḥ ||

पद पाठ

स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते । जुह्वा॑नासः । य॒तऽस्रु॑चः ॥ ८.७४.६

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:6 | अष्टक:6» अध्याय:5» वर्ग:22» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! (पन्यांसम्) स्तवनीय और (जातवेदसम्) जिससे समस्त विद्याएँ और सम्पत्तियाँ उत्पन्न हुई हैं, उस देव की प्रार्थना करो। (यः) महेश्वर (देवताति) सम्पूर्ण पदार्थपोषक (दिवि) जगत् में (उद्यता) उद्योगवर्धक और आन्तरिक बलप्रद (हव्यानि) हव्यवत् उपयोगी और सुमधुर पदार्थों को (ऐरयत्) दिया करता है, अतः वही देव सर्वपूज्य है ॥३॥
भावार्थभाषाः - दिवि=यह सम्पूर्ण जगत् दिव्य सुरम्य और आनन्दप्रद है। उद्यत्=इसमें जितने पदार्थ हैं, वे उद्योग की शिक्षा दे रहे हैं। परन्तु हम मनुष्य अज्ञानवश इसको दुःखमय बनाते हैं। अतः जिससे सर्व ज्ञान की उत्पत्ति हुई है, उसकी उपासना करो, जिससे सुमति प्राप्त हो ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! पन्यांसम्=पननीयं स्तवनीयम्। जातवेदसम्=ज्ञानोत्पत्तिसाधनमीशं प्रार्थयध्वम्। यः। देवताति=देवानां सर्वेषां पदार्थानां भरणपोषणादिकं यत्र तायते। सा देवतातिः। तस्यां दिवि जगति। उद्यता=उद्योगवर्धकानि। हव्यानि=हव्यवद् सुमधुराणि भोज्यानि। ऐरयत्=प्रेरयति ॥™३॥